Declension table of ?tvota

Deva

NeuterSingularDualPlural
Nominativetvotam tvote tvotāni
Vocativetvota tvote tvotāni
Accusativetvotam tvote tvotāni
Instrumentaltvotena tvotābhyām tvotaiḥ
Dativetvotāya tvotābhyām tvotebhyaḥ
Ablativetvotāt tvotābhyām tvotebhyaḥ
Genitivetvotasya tvotayoḥ tvotānām
Locativetvote tvotayoḥ tvoteṣu

Compound tvota -

Adverb -tvotam -tvotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria