Declension table of ?tviṣitā

Deva

FeminineSingularDualPlural
Nominativetviṣitā tviṣite tviṣitāḥ
Vocativetviṣite tviṣite tviṣitāḥ
Accusativetviṣitām tviṣite tviṣitāḥ
Instrumentaltviṣitayā tviṣitābhyām tviṣitābhiḥ
Dativetviṣitāyai tviṣitābhyām tviṣitābhyaḥ
Ablativetviṣitāyāḥ tviṣitābhyām tviṣitābhyaḥ
Genitivetviṣitāyāḥ tviṣitayoḥ tviṣitānām
Locativetviṣitāyām tviṣitayoḥ tviṣitāsu

Adverb -tviṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria