Declension table of ?tviṣīmatā

Deva

FeminineSingularDualPlural
Nominativetviṣīmatā tviṣīmate tviṣīmatāḥ
Vocativetviṣīmate tviṣīmate tviṣīmatāḥ
Accusativetviṣīmatām tviṣīmate tviṣīmatāḥ
Instrumentaltviṣīmatayā tviṣīmatābhyām tviṣīmatābhiḥ
Dativetviṣīmatāyai tviṣīmatābhyām tviṣīmatābhyaḥ
Ablativetviṣīmatāyāḥ tviṣīmatābhyām tviṣīmatābhyaḥ
Genitivetviṣīmatāyāḥ tviṣīmatayoḥ tviṣīmatānām
Locativetviṣīmatāyām tviṣīmatayoḥ tviṣīmatāsu

Adverb -tviṣīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria