Declension table of ?tviṣāmpati

Deva

MasculineSingularDualPlural
Nominativetviṣāmpatiḥ tviṣāmpatī tviṣāmpatayaḥ
Vocativetviṣāmpate tviṣāmpatī tviṣāmpatayaḥ
Accusativetviṣāmpatim tviṣāmpatī tviṣāmpatīn
Instrumentaltviṣāmpatinā tviṣāmpatibhyām tviṣāmpatibhiḥ
Dativetviṣāmpataye tviṣāmpatibhyām tviṣāmpatibhyaḥ
Ablativetviṣāmpateḥ tviṣāmpatibhyām tviṣāmpatibhyaḥ
Genitivetviṣāmpateḥ tviṣāmpatyoḥ tviṣāmpatīnām
Locativetviṣāmpatau tviṣāmpatyoḥ tviṣāmpatiṣu

Compound tviṣāmpati -

Adverb -tviṣāmpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria