Declension table of ?tveṣya

Deva

MasculineSingularDualPlural
Nominativetveṣyaḥ tveṣyau tveṣyāḥ
Vocativetveṣya tveṣyau tveṣyāḥ
Accusativetveṣyam tveṣyau tveṣyān
Instrumentaltveṣyeṇa tveṣyābhyām tveṣyaiḥ tveṣyebhiḥ
Dativetveṣyāya tveṣyābhyām tveṣyebhyaḥ
Ablativetveṣyāt tveṣyābhyām tveṣyebhyaḥ
Genitivetveṣyasya tveṣyayoḥ tveṣyāṇām
Locativetveṣye tveṣyayoḥ tveṣyeṣu

Compound tveṣya -

Adverb -tveṣyam -tveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria