Declension table of ?tveṣita

Deva

NeuterSingularDualPlural
Nominativetveṣitam tveṣite tveṣitāni
Vocativetveṣita tveṣite tveṣitāni
Accusativetveṣitam tveṣite tveṣitāni
Instrumentaltveṣitena tveṣitābhyām tveṣitaiḥ
Dativetveṣitāya tveṣitābhyām tveṣitebhyaḥ
Ablativetveṣitāt tveṣitābhyām tveṣitebhyaḥ
Genitivetveṣitasya tveṣitayoḥ tveṣitānām
Locativetveṣite tveṣitayoḥ tveṣiteṣu

Compound tveṣita -

Adverb -tveṣitam -tveṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria