Declension table of ?tveṣin

Deva

MasculineSingularDualPlural
Nominativetveṣī tveṣiṇau tveṣiṇaḥ
Vocativetveṣin tveṣiṇau tveṣiṇaḥ
Accusativetveṣiṇam tveṣiṇau tveṣiṇaḥ
Instrumentaltveṣiṇā tveṣibhyām tveṣibhiḥ
Dativetveṣiṇe tveṣibhyām tveṣibhyaḥ
Ablativetveṣiṇaḥ tveṣibhyām tveṣibhyaḥ
Genitivetveṣiṇaḥ tveṣiṇoḥ tveṣiṇām
Locativetveṣiṇi tveṣiṇoḥ tveṣiṣu

Compound tveṣi -

Adverb -tveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria