Declension table of ?tveṣiṇī

Deva

FeminineSingularDualPlural
Nominativetveṣiṇī tveṣiṇyau tveṣiṇyaḥ
Vocativetveṣiṇi tveṣiṇyau tveṣiṇyaḥ
Accusativetveṣiṇīm tveṣiṇyau tveṣiṇīḥ
Instrumentaltveṣiṇyā tveṣiṇībhyām tveṣiṇībhiḥ
Dativetveṣiṇyai tveṣiṇībhyām tveṣiṇībhyaḥ
Ablativetveṣiṇyāḥ tveṣiṇībhyām tveṣiṇībhyaḥ
Genitivetveṣiṇyāḥ tveṣiṇyoḥ tveṣiṇīnām
Locativetveṣiṇyām tveṣiṇyoḥ tveṣiṇīṣu

Compound tveṣiṇi - tveṣiṇī -

Adverb -tveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria