Declension table of ?tveṣayāmā

Deva

FeminineSingularDualPlural
Nominativetveṣayāmā tveṣayāme tveṣayāmāḥ
Vocativetveṣayāme tveṣayāme tveṣayāmāḥ
Accusativetveṣayāmām tveṣayāme tveṣayāmāḥ
Instrumentaltveṣayāmayā tveṣayāmābhyām tveṣayāmābhiḥ
Dativetveṣayāmāyai tveṣayāmābhyām tveṣayāmābhyaḥ
Ablativetveṣayāmāyāḥ tveṣayāmābhyām tveṣayāmābhyaḥ
Genitivetveṣayāmāyāḥ tveṣayāmayoḥ tveṣayāmāṇām
Locativetveṣayāmāyām tveṣayāmayoḥ tveṣayāmāsu

Adverb -tveṣayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria