Declension table of ?tveṣatha

Deva

MasculineSingularDualPlural
Nominativetveṣathaḥ tveṣathau tveṣathāḥ
Vocativetveṣatha tveṣathau tveṣathāḥ
Accusativetveṣatham tveṣathau tveṣathān
Instrumentaltveṣathena tveṣathābhyām tveṣathaiḥ tveṣathebhiḥ
Dativetveṣathāya tveṣathābhyām tveṣathebhyaḥ
Ablativetveṣathāt tveṣathābhyām tveṣathebhyaḥ
Genitivetveṣathasya tveṣathayoḥ tveṣathānām
Locativetveṣathe tveṣathayoḥ tveṣatheṣu

Compound tveṣatha -

Adverb -tveṣatham -tveṣathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria