Declension table of ?tveṣasandṛś

Deva

NeuterSingularDualPlural
Nominativetveṣasandṛk tveṣasandṛśī tveṣasandṛṃśi
Vocativetveṣasandṛk tveṣasandṛśī tveṣasandṛṃśi
Accusativetveṣasandṛk tveṣasandṛśī tveṣasandṛṃśi
Instrumentaltveṣasandṛśā tveṣasandṛgbhyām tveṣasandṛgbhiḥ
Dativetveṣasandṛśe tveṣasandṛgbhyām tveṣasandṛgbhyaḥ
Ablativetveṣasandṛśaḥ tveṣasandṛgbhyām tveṣasandṛgbhyaḥ
Genitivetveṣasandṛśaḥ tveṣasandṛśoḥ tveṣasandṛśām
Locativetveṣasandṛśi tveṣasandṛśoḥ tveṣasandṛkṣu

Compound tveṣasandṛk -

Adverb -tveṣasandṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria