Declension table of ?tveṣasandṛś

Deva

MasculineSingularDualPlural
Nominativetveṣasandṛk tveṣasandṛśau tveṣasandṛśaḥ
Vocativetveṣasandṛk tveṣasandṛśau tveṣasandṛśaḥ
Accusativetveṣasandṛśam tveṣasandṛśau tveṣasandṛśaḥ
Instrumentaltveṣasandṛśā tveṣasandṛgbhyām tveṣasandṛgbhiḥ
Dativetveṣasandṛśe tveṣasandṛgbhyām tveṣasandṛgbhyaḥ
Ablativetveṣasandṛśaḥ tveṣasandṛgbhyām tveṣasandṛgbhyaḥ
Genitivetveṣasandṛśaḥ tveṣasandṛśoḥ tveṣasandṛśām
Locativetveṣasandṛśi tveṣasandṛśoḥ tveṣasandṛkṣu

Compound tveṣasandṛk -

Adverb -tveṣasandṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria