Declension table of ?tveṣaratha

Deva

NeuterSingularDualPlural
Nominativetveṣaratham tveṣarathe tveṣarathāni
Vocativetveṣaratha tveṣarathe tveṣarathāni
Accusativetveṣaratham tveṣarathe tveṣarathāni
Instrumentaltveṣarathena tveṣarathābhyām tveṣarathaiḥ
Dativetveṣarathāya tveṣarathābhyām tveṣarathebhyaḥ
Ablativetveṣarathāt tveṣarathābhyām tveṣarathebhyaḥ
Genitivetveṣarathasya tveṣarathayoḥ tveṣarathānām
Locativetveṣarathe tveṣarathayoḥ tveṣaratheṣu

Compound tveṣaratha -

Adverb -tveṣaratham -tveṣarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria