Declension table of ?tveṣaratha

Deva

MasculineSingularDualPlural
Nominativetveṣarathaḥ tveṣarathau tveṣarathāḥ
Vocativetveṣaratha tveṣarathau tveṣarathāḥ
Accusativetveṣaratham tveṣarathau tveṣarathān
Instrumentaltveṣarathena tveṣarathābhyām tveṣarathaiḥ tveṣarathebhiḥ
Dativetveṣarathāya tveṣarathābhyām tveṣarathebhyaḥ
Ablativetveṣarathāt tveṣarathābhyām tveṣarathebhyaḥ
Genitivetveṣarathasya tveṣarathayoḥ tveṣarathānām
Locativetveṣarathe tveṣarathayoḥ tveṣaratheṣu

Compound tveṣaratha -

Adverb -tveṣaratham -tveṣarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria