Declension table of ?tveṣanṛmṇā

Deva

FeminineSingularDualPlural
Nominativetveṣanṛmṇā tveṣanṛmṇe tveṣanṛmṇāḥ
Vocativetveṣanṛmṇe tveṣanṛmṇe tveṣanṛmṇāḥ
Accusativetveṣanṛmṇām tveṣanṛmṇe tveṣanṛmṇāḥ
Instrumentaltveṣanṛmṇayā tveṣanṛmṇābhyām tveṣanṛmṇābhiḥ
Dativetveṣanṛmṇāyai tveṣanṛmṇābhyām tveṣanṛmṇābhyaḥ
Ablativetveṣanṛmṇāyāḥ tveṣanṛmṇābhyām tveṣanṛmṇābhyaḥ
Genitivetveṣanṛmṇāyāḥ tveṣanṛmṇayoḥ tveṣanṛmṇānām
Locativetveṣanṛmṇāyām tveṣanṛmṇayoḥ tveṣanṛmṇāsu

Adverb -tveṣanṛmṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria