Declension table of ?tveṣanṛmṇa

Deva

NeuterSingularDualPlural
Nominativetveṣanṛmṇam tveṣanṛmṇe tveṣanṛmṇāni
Vocativetveṣanṛmṇa tveṣanṛmṇe tveṣanṛmṇāni
Accusativetveṣanṛmṇam tveṣanṛmṇe tveṣanṛmṇāni
Instrumentaltveṣanṛmṇena tveṣanṛmṇābhyām tveṣanṛmṇaiḥ
Dativetveṣanṛmṇāya tveṣanṛmṇābhyām tveṣanṛmṇebhyaḥ
Ablativetveṣanṛmṇāt tveṣanṛmṇābhyām tveṣanṛmṇebhyaḥ
Genitivetveṣanṛmṇasya tveṣanṛmṇayoḥ tveṣanṛmṇānām
Locativetveṣanṛmṇe tveṣanṛmṇayoḥ tveṣanṛmṇeṣu

Compound tveṣanṛmṇa -

Adverb -tveṣanṛmṇam -tveṣanṛmṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria