Declension table of ?tveṣa

Deva

NeuterSingularDualPlural
Nominativetveṣam tveṣe tveṣāṇi
Vocativetveṣa tveṣe tveṣāṇi
Accusativetveṣam tveṣe tveṣāṇi
Instrumentaltveṣeṇa tveṣābhyām tveṣaiḥ
Dativetveṣāya tveṣābhyām tveṣebhyaḥ
Ablativetveṣāt tveṣābhyām tveṣebhyaḥ
Genitivetveṣasya tveṣayoḥ tveṣāṇām
Locativetveṣe tveṣayoḥ tveṣeṣu

Compound tveṣa -

Adverb -tveṣam -tveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria