Declension table of ?tveṣa

Deva

MasculineSingularDualPlural
Nominativetveṣaḥ tveṣau tveṣāḥ
Vocativetveṣa tveṣau tveṣāḥ
Accusativetveṣam tveṣau tveṣān
Instrumentaltveṣeṇa tveṣābhyām tveṣaiḥ tveṣebhiḥ
Dativetveṣāya tveṣābhyām tveṣebhyaḥ
Ablativetveṣāt tveṣābhyām tveṣebhyaḥ
Genitivetveṣasya tveṣayoḥ tveṣāṇām
Locativetveṣe tveṣayoḥ tveṣeṣu

Compound tveṣa -

Adverb -tveṣam -tveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria