Declension table of ?tvattara

Deva

NeuterSingularDualPlural
Nominativetvattaram tvattare tvattarāṇi
Vocativetvattara tvattare tvattarāṇi
Accusativetvattaram tvattare tvattarāṇi
Instrumentaltvattareṇa tvattarābhyām tvattaraiḥ
Dativetvattarāya tvattarābhyām tvattarebhyaḥ
Ablativetvattarāt tvattarābhyām tvattarebhyaḥ
Genitivetvattarasya tvattarayoḥ tvattarāṇām
Locativetvattare tvattarayoḥ tvattareṣu

Compound tvattara -

Adverb -tvattaram -tvattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria