Declension table of ?tvatsaṅgama

Deva

MasculineSingularDualPlural
Nominativetvatsaṅgamaḥ tvatsaṅgamau tvatsaṅgamāḥ
Vocativetvatsaṅgama tvatsaṅgamau tvatsaṅgamāḥ
Accusativetvatsaṅgamam tvatsaṅgamau tvatsaṅgamān
Instrumentaltvatsaṅgamena tvatsaṅgamābhyām tvatsaṅgamaiḥ tvatsaṅgamebhiḥ
Dativetvatsaṅgamāya tvatsaṅgamābhyām tvatsaṅgamebhyaḥ
Ablativetvatsaṅgamāt tvatsaṅgamābhyām tvatsaṅgamebhyaḥ
Genitivetvatsaṅgamasya tvatsaṅgamayoḥ tvatsaṅgamānām
Locativetvatsaṅgame tvatsaṅgamayoḥ tvatsaṅgameṣu

Compound tvatsaṅgama -

Adverb -tvatsaṅgamam -tvatsaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria