Declension table of ?tvatpratīkṣin

Deva

MasculineSingularDualPlural
Nominativetvatpratīkṣī tvatpratīkṣiṇau tvatpratīkṣiṇaḥ
Vocativetvatpratīkṣin tvatpratīkṣiṇau tvatpratīkṣiṇaḥ
Accusativetvatpratīkṣiṇam tvatpratīkṣiṇau tvatpratīkṣiṇaḥ
Instrumentaltvatpratīkṣiṇā tvatpratīkṣibhyām tvatpratīkṣibhiḥ
Dativetvatpratīkṣiṇe tvatpratīkṣibhyām tvatpratīkṣibhyaḥ
Ablativetvatpratīkṣiṇaḥ tvatpratīkṣibhyām tvatpratīkṣibhyaḥ
Genitivetvatpratīkṣiṇaḥ tvatpratīkṣiṇoḥ tvatpratīkṣiṇām
Locativetvatpratīkṣiṇi tvatpratīkṣiṇoḥ tvatpratīkṣiṣu

Compound tvatpratīkṣi -

Adverb -tvatpratīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria