Declension table of ?tvatpratīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativetvatpratīkṣiṇī tvatpratīkṣiṇyau tvatpratīkṣiṇyaḥ
Vocativetvatpratīkṣiṇi tvatpratīkṣiṇyau tvatpratīkṣiṇyaḥ
Accusativetvatpratīkṣiṇīm tvatpratīkṣiṇyau tvatpratīkṣiṇīḥ
Instrumentaltvatpratīkṣiṇyā tvatpratīkṣiṇībhyām tvatpratīkṣiṇībhiḥ
Dativetvatpratīkṣiṇyai tvatpratīkṣiṇībhyām tvatpratīkṣiṇībhyaḥ
Ablativetvatpratīkṣiṇyāḥ tvatpratīkṣiṇībhyām tvatpratīkṣiṇībhyaḥ
Genitivetvatpratīkṣiṇyāḥ tvatpratīkṣiṇyoḥ tvatpratīkṣiṇīnām
Locativetvatpratīkṣiṇyām tvatpratīkṣiṇyoḥ tvatpratīkṣiṇīṣu

Compound tvatpratīkṣiṇi - tvatpratīkṣiṇī -

Adverb -tvatpratīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria