Declension table of ?tvatprasūta

Deva

NeuterSingularDualPlural
Nominativetvatprasūtam tvatprasūte tvatprasūtāni
Vocativetvatprasūta tvatprasūte tvatprasūtāni
Accusativetvatprasūtam tvatprasūte tvatprasūtāni
Instrumentaltvatprasūtena tvatprasūtābhyām tvatprasūtaiḥ
Dativetvatprasūtāya tvatprasūtābhyām tvatprasūtebhyaḥ
Ablativetvatprasūtāt tvatprasūtābhyām tvatprasūtebhyaḥ
Genitivetvatprasūtasya tvatprasūtayoḥ tvatprasūtānām
Locativetvatprasūte tvatprasūtayoḥ tvatprasūteṣu

Compound tvatprasūta -

Adverb -tvatprasūtam -tvatprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria