Declension table of ?tvatpitṛ

Deva

NeuterSingularDualPlural
Nominativetvatpitṛ tvatpitṛṇī tvatpitṝṇi
Vocativetvatpitṛ tvatpitṛṇī tvatpitṝṇi
Accusativetvatpitṛ tvatpitṛṇī tvatpitṝṇi
Instrumentaltvatpitṛṇā tvatpitṛbhyām tvatpitṛbhiḥ
Dativetvatpitṛṇe tvatpitṛbhyām tvatpitṛbhyaḥ
Ablativetvatpitṛṇaḥ tvatpitṛbhyām tvatpitṛbhyaḥ
Genitivetvatpitṛṇaḥ tvatpitṛṇoḥ tvatpitṝṇām
Locativetvatpitṛṇi tvatpitṛṇoḥ tvatpitṛṣu

Compound tvatpitṛ -

Adverb -tvatpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria