Declension table of ?tvatpitṛ

Deva

FeminineSingularDualPlural
Nominativetvatpitā tvatpitārau tvatpitāraḥ
Vocativetvatpitaḥ tvatpitārau tvatpitāraḥ
Accusativetvatpitāram tvatpitārau tvatpitṝḥ
Instrumentaltvatpitrā tvatpitṛbhyām tvatpitṛbhiḥ
Dativetvatpitre tvatpitṛbhyām tvatpitṛbhyaḥ
Ablativetvatpituḥ tvatpitṛbhyām tvatpitṛbhyaḥ
Genitivetvatpituḥ tvatpitroḥ tvatpitṝṇām
Locativetvatpitari tvatpitroḥ tvatpitṛṣu

Compound tvatpitṛ -

Adverb -tvatpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria