Declension table of ?tvatkṛta

Deva

NeuterSingularDualPlural
Nominativetvatkṛtam tvatkṛte tvatkṛtāni
Vocativetvatkṛta tvatkṛte tvatkṛtāni
Accusativetvatkṛtam tvatkṛte tvatkṛtāni
Instrumentaltvatkṛtena tvatkṛtābhyām tvatkṛtaiḥ
Dativetvatkṛtāya tvatkṛtābhyām tvatkṛtebhyaḥ
Ablativetvatkṛtāt tvatkṛtābhyām tvatkṛtebhyaḥ
Genitivetvatkṛtasya tvatkṛtayoḥ tvatkṛtānām
Locativetvatkṛte tvatkṛtayoḥ tvatkṛteṣu

Compound tvatkṛta -

Adverb -tvatkṛtam -tvatkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria