Declension table of ?tvaritavikramā

Deva

FeminineSingularDualPlural
Nominativetvaritavikramā tvaritavikrame tvaritavikramāḥ
Vocativetvaritavikrame tvaritavikrame tvaritavikramāḥ
Accusativetvaritavikramām tvaritavikrame tvaritavikramāḥ
Instrumentaltvaritavikramayā tvaritavikramābhyām tvaritavikramābhiḥ
Dativetvaritavikramāyai tvaritavikramābhyām tvaritavikramābhyaḥ
Ablativetvaritavikramāyāḥ tvaritavikramābhyām tvaritavikramābhyaḥ
Genitivetvaritavikramāyāḥ tvaritavikramayoḥ tvaritavikramāṇām
Locativetvaritavikramāyām tvaritavikramayoḥ tvaritavikramāsu

Adverb -tvaritavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria