Declension table of ?tvaritatā

Deva

FeminineSingularDualPlural
Nominativetvaritatā tvaritate tvaritatāḥ
Vocativetvaritate tvaritate tvaritatāḥ
Accusativetvaritatām tvaritate tvaritatāḥ
Instrumentaltvaritatayā tvaritatābhyām tvaritatābhiḥ
Dativetvaritatāyai tvaritatābhyām tvaritatābhyaḥ
Ablativetvaritatāyāḥ tvaritatābhyām tvaritatābhyaḥ
Genitivetvaritatāyāḥ tvaritatayoḥ tvaritatānām
Locativetvaritatāyām tvaritatayoḥ tvaritatāsu

Adverb -tvaritatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria