Declension table of tvarita

Deva

MasculineSingularDualPlural
Nominativetvaritaḥ tvaritau tvaritāḥ
Vocativetvarita tvaritau tvaritāḥ
Accusativetvaritam tvaritau tvaritān
Instrumentaltvaritena tvaritābhyām tvaritaiḥ tvaritebhiḥ
Dativetvaritāya tvaritābhyām tvaritebhyaḥ
Ablativetvaritāt tvaritābhyām tvaritebhyaḥ
Genitivetvaritasya tvaritayoḥ tvaritānām
Locativetvarite tvaritayoḥ tvariteṣu

Compound tvarita -

Adverb -tvaritam -tvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria