Declension table of ?tvaktaraṅgaka

Deva

MasculineSingularDualPlural
Nominativetvaktaraṅgakaḥ tvaktaraṅgakau tvaktaraṅgakāḥ
Vocativetvaktaraṅgaka tvaktaraṅgakau tvaktaraṅgakāḥ
Accusativetvaktaraṅgakam tvaktaraṅgakau tvaktaraṅgakān
Instrumentaltvaktaraṅgakeṇa tvaktaraṅgakābhyām tvaktaraṅgakaiḥ tvaktaraṅgakebhiḥ
Dativetvaktaraṅgakāya tvaktaraṅgakābhyām tvaktaraṅgakebhyaḥ
Ablativetvaktaraṅgakāt tvaktaraṅgakābhyām tvaktaraṅgakebhyaḥ
Genitivetvaktaraṅgakasya tvaktaraṅgakayoḥ tvaktaraṅgakāṇām
Locativetvaktaraṅgake tvaktaraṅgakayoḥ tvaktaraṅgakeṣu

Compound tvaktaraṅgaka -

Adverb -tvaktaraṅgakam -tvaktaraṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria