Declension table of ?tvaksvādvī

Deva

FeminineSingularDualPlural
Nominativetvaksvādvī tvaksvādvyau tvaksvādvyaḥ
Vocativetvaksvādvi tvaksvādvyau tvaksvādvyaḥ
Accusativetvaksvādvīm tvaksvādvyau tvaksvādvīḥ
Instrumentaltvaksvādvyā tvaksvādvībhyām tvaksvādvībhiḥ
Dativetvaksvādvyai tvaksvādvībhyām tvaksvādvībhyaḥ
Ablativetvaksvādvyāḥ tvaksvādvībhyām tvaksvādvībhyaḥ
Genitivetvaksvādvyāḥ tvaksvādvyoḥ tvaksvādvīnām
Locativetvaksvādvyām tvaksvādvyoḥ tvaksvādvīṣu

Compound tvaksvādvi - tvaksvādvī -

Adverb -tvaksvādvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria