Declension table of ?tvaksugandha

Deva

MasculineSingularDualPlural
Nominativetvaksugandhaḥ tvaksugandhau tvaksugandhāḥ
Vocativetvaksugandha tvaksugandhau tvaksugandhāḥ
Accusativetvaksugandham tvaksugandhau tvaksugandhān
Instrumentaltvaksugandhena tvaksugandhābhyām tvaksugandhaiḥ tvaksugandhebhiḥ
Dativetvaksugandhāya tvaksugandhābhyām tvaksugandhebhyaḥ
Ablativetvaksugandhāt tvaksugandhābhyām tvaksugandhebhyaḥ
Genitivetvaksugandhasya tvaksugandhayoḥ tvaksugandhānām
Locativetvaksugandhe tvaksugandhayoḥ tvaksugandheṣu

Compound tvaksugandha -

Adverb -tvaksugandham -tvaksugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria