Declension table of ?tvakpuṣpikā

Deva

FeminineSingularDualPlural
Nominativetvakpuṣpikā tvakpuṣpike tvakpuṣpikāḥ
Vocativetvakpuṣpike tvakpuṣpike tvakpuṣpikāḥ
Accusativetvakpuṣpikām tvakpuṣpike tvakpuṣpikāḥ
Instrumentaltvakpuṣpikayā tvakpuṣpikābhyām tvakpuṣpikābhiḥ
Dativetvakpuṣpikāyai tvakpuṣpikābhyām tvakpuṣpikābhyaḥ
Ablativetvakpuṣpikāyāḥ tvakpuṣpikābhyām tvakpuṣpikābhyaḥ
Genitivetvakpuṣpikāyāḥ tvakpuṣpikayoḥ tvakpuṣpikāṇām
Locativetvakpuṣpikāyām tvakpuṣpikayoḥ tvakpuṣpikāsu

Adverb -tvakpuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria