Declension table of ?tvakpuṣpa

Deva

NeuterSingularDualPlural
Nominativetvakpuṣpam tvakpuṣpe tvakpuṣpāṇi
Vocativetvakpuṣpa tvakpuṣpe tvakpuṣpāṇi
Accusativetvakpuṣpam tvakpuṣpe tvakpuṣpāṇi
Instrumentaltvakpuṣpeṇa tvakpuṣpābhyām tvakpuṣpaiḥ
Dativetvakpuṣpāya tvakpuṣpābhyām tvakpuṣpebhyaḥ
Ablativetvakpuṣpāt tvakpuṣpābhyām tvakpuṣpebhyaḥ
Genitivetvakpuṣpasya tvakpuṣpayoḥ tvakpuṣpāṇām
Locativetvakpuṣpe tvakpuṣpayoḥ tvakpuṣpeṣu

Compound tvakpuṣpa -

Adverb -tvakpuṣpam -tvakpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria