Declension table of ?tvakparipuṭana

Deva

NeuterSingularDualPlural
Nominativetvakparipuṭanam tvakparipuṭane tvakparipuṭanāni
Vocativetvakparipuṭana tvakparipuṭane tvakparipuṭanāni
Accusativetvakparipuṭanam tvakparipuṭane tvakparipuṭanāni
Instrumentaltvakparipuṭanena tvakparipuṭanābhyām tvakparipuṭanaiḥ
Dativetvakparipuṭanāya tvakparipuṭanābhyām tvakparipuṭanebhyaḥ
Ablativetvakparipuṭanāt tvakparipuṭanābhyām tvakparipuṭanebhyaḥ
Genitivetvakparipuṭanasya tvakparipuṭanayoḥ tvakparipuṭanānām
Locativetvakparipuṭane tvakparipuṭanayoḥ tvakparipuṭaneṣu

Compound tvakparipuṭana -

Adverb -tvakparipuṭanam -tvakparipuṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria