Declension table of ?tvakpalita

Deva

NeuterSingularDualPlural
Nominativetvakpalitam tvakpalite tvakpalitāni
Vocativetvakpalita tvakpalite tvakpalitāni
Accusativetvakpalitam tvakpalite tvakpalitāni
Instrumentaltvakpalitena tvakpalitābhyām tvakpalitaiḥ
Dativetvakpalitāya tvakpalitābhyām tvakpalitebhyaḥ
Ablativetvakpalitāt tvakpalitābhyām tvakpalitebhyaḥ
Genitivetvakpalitasya tvakpalitayoḥ tvakpalitānām
Locativetvakpalite tvakpalitayoḥ tvakpaliteṣu

Compound tvakpalita -

Adverb -tvakpalitam -tvakpalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria