Declension table of ?tvakatpitṛka

Deva

NeuterSingularDualPlural
Nominativetvakatpitṛkam tvakatpitṛke tvakatpitṛkāṇi
Vocativetvakatpitṛka tvakatpitṛke tvakatpitṛkāṇi
Accusativetvakatpitṛkam tvakatpitṛke tvakatpitṛkāṇi
Instrumentaltvakatpitṛkeṇa tvakatpitṛkābhyām tvakatpitṛkaiḥ
Dativetvakatpitṛkāya tvakatpitṛkābhyām tvakatpitṛkebhyaḥ
Ablativetvakatpitṛkāt tvakatpitṛkābhyām tvakatpitṛkebhyaḥ
Genitivetvakatpitṛkasya tvakatpitṛkayoḥ tvakatpitṛkāṇām
Locativetvakatpitṛke tvakatpitṛkayoḥ tvakatpitṛkeṣu

Compound tvakatpitṛka -

Adverb -tvakatpitṛkam -tvakatpitṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria