Declension table of ?tvakṣīyas

Deva

NeuterSingularDualPlural
Nominativetvakṣīyaḥ tvakṣīyasī tvakṣīyāṃsi
Vocativetvakṣīyaḥ tvakṣīyasī tvakṣīyāṃsi
Accusativetvakṣīyaḥ tvakṣīyasī tvakṣīyāṃsi
Instrumentaltvakṣīyasā tvakṣīyobhyām tvakṣīyobhiḥ
Dativetvakṣīyase tvakṣīyobhyām tvakṣīyobhyaḥ
Ablativetvakṣīyasaḥ tvakṣīyobhyām tvakṣīyobhyaḥ
Genitivetvakṣīyasaḥ tvakṣīyasoḥ tvakṣīyasām
Locativetvakṣīyasi tvakṣīyasoḥ tvakṣīyaḥsu

Compound tvakṣīyas -

Adverb -tvakṣīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria