Declension table of ?tvagvat

Deva

NeuterSingularDualPlural
Nominativetvagvat tvagvantī tvagvatī tvagvanti
Vocativetvagvat tvagvantī tvagvatī tvagvanti
Accusativetvagvat tvagvantī tvagvatī tvagvanti
Instrumentaltvagvatā tvagvadbhyām tvagvadbhiḥ
Dativetvagvate tvagvadbhyām tvagvadbhyaḥ
Ablativetvagvataḥ tvagvadbhyām tvagvadbhyaḥ
Genitivetvagvataḥ tvagvatoḥ tvagvatām
Locativetvagvati tvagvatoḥ tvagvatsu

Adverb -tvagvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria