Declension table of ?tvagvat

Deva

MasculineSingularDualPlural
Nominativetvagvān tvagvantau tvagvantaḥ
Vocativetvagvan tvagvantau tvagvantaḥ
Accusativetvagvantam tvagvantau tvagvataḥ
Instrumentaltvagvatā tvagvadbhyām tvagvadbhiḥ
Dativetvagvate tvagvadbhyām tvagvadbhyaḥ
Ablativetvagvataḥ tvagvadbhyām tvagvadbhyaḥ
Genitivetvagvataḥ tvagvatoḥ tvagvatām
Locativetvagvati tvagvatoḥ tvagvatsu

Compound tvagvat -

Adverb -tvagvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria