Declension table of ?tvaguttarāsaṅgavat

Deva

NeuterSingularDualPlural
Nominativetvaguttarāsaṅgavat tvaguttarāsaṅgavantī tvaguttarāsaṅgavatī tvaguttarāsaṅgavanti
Vocativetvaguttarāsaṅgavat tvaguttarāsaṅgavantī tvaguttarāsaṅgavatī tvaguttarāsaṅgavanti
Accusativetvaguttarāsaṅgavat tvaguttarāsaṅgavantī tvaguttarāsaṅgavatī tvaguttarāsaṅgavanti
Instrumentaltvaguttarāsaṅgavatā tvaguttarāsaṅgavadbhyām tvaguttarāsaṅgavadbhiḥ
Dativetvaguttarāsaṅgavate tvaguttarāsaṅgavadbhyām tvaguttarāsaṅgavadbhyaḥ
Ablativetvaguttarāsaṅgavataḥ tvaguttarāsaṅgavadbhyām tvaguttarāsaṅgavadbhyaḥ
Genitivetvaguttarāsaṅgavataḥ tvaguttarāsaṅgavatoḥ tvaguttarāsaṅgavatām
Locativetvaguttarāsaṅgavati tvaguttarāsaṅgavatoḥ tvaguttarāsaṅgavatsu

Adverb -tvaguttarāsaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria