Declension table of ?tvaguttarāsaṅgavat

Deva

MasculineSingularDualPlural
Nominativetvaguttarāsaṅgavān tvaguttarāsaṅgavantau tvaguttarāsaṅgavantaḥ
Vocativetvaguttarāsaṅgavan tvaguttarāsaṅgavantau tvaguttarāsaṅgavantaḥ
Accusativetvaguttarāsaṅgavantam tvaguttarāsaṅgavantau tvaguttarāsaṅgavataḥ
Instrumentaltvaguttarāsaṅgavatā tvaguttarāsaṅgavadbhyām tvaguttarāsaṅgavadbhiḥ
Dativetvaguttarāsaṅgavate tvaguttarāsaṅgavadbhyām tvaguttarāsaṅgavadbhyaḥ
Ablativetvaguttarāsaṅgavataḥ tvaguttarāsaṅgavadbhyām tvaguttarāsaṅgavadbhyaḥ
Genitivetvaguttarāsaṅgavataḥ tvaguttarāsaṅgavatoḥ tvaguttarāsaṅgavatām
Locativetvaguttarāsaṅgavati tvaguttarāsaṅgavatoḥ tvaguttarāsaṅgavatsu

Compound tvaguttarāsaṅgavat -

Adverb -tvaguttarāsaṅgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria