Declension table of ?tvagroga

Deva

MasculineSingularDualPlural
Nominativetvagrogaḥ tvagrogau tvagrogāḥ
Vocativetvagroga tvagrogau tvagrogāḥ
Accusativetvagrogam tvagrogau tvagrogān
Instrumentaltvagrogeṇa tvagrogābhyām tvagrogaiḥ tvagrogebhiḥ
Dativetvagrogāya tvagrogābhyām tvagrogebhyaḥ
Ablativetvagrogāt tvagrogābhyām tvagrogebhyaḥ
Genitivetvagrogasya tvagrogayoḥ tvagrogāṇām
Locativetvagroge tvagrogayoḥ tvagrogeṣu

Compound tvagroga -

Adverb -tvagrogam -tvagrogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria