Declension table of ?tvagjala

Deva

NeuterSingularDualPlural
Nominativetvagjalam tvagjale tvagjalāni
Vocativetvagjala tvagjale tvagjalāni
Accusativetvagjalam tvagjale tvagjalāni
Instrumentaltvagjalena tvagjalābhyām tvagjalaiḥ
Dativetvagjalāya tvagjalābhyām tvagjalebhyaḥ
Ablativetvagjalāt tvagjalābhyām tvagjalebhyaḥ
Genitivetvagjalasya tvagjalayoḥ tvagjalānām
Locativetvagjale tvagjalayoḥ tvagjaleṣu

Compound tvagjala -

Adverb -tvagjalam -tvagjalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria