Declension table of ?tvagja

Deva

NeuterSingularDualPlural
Nominativetvagjam tvagje tvagjāni
Vocativetvagja tvagje tvagjāni
Accusativetvagjam tvagje tvagjāni
Instrumentaltvagjena tvagjābhyām tvagjaiḥ
Dativetvagjāya tvagjābhyām tvagjebhyaḥ
Ablativetvagjāt tvagjābhyām tvagjebhyaḥ
Genitivetvagjasya tvagjayoḥ tvagjānām
Locativetvagje tvagjayoḥ tvagjeṣu

Compound tvagja -

Adverb -tvagjam -tvagjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria