Declension table of ?tvagdoṣin

Deva

NeuterSingularDualPlural
Nominativetvagdoṣi tvagdoṣiṇī tvagdoṣīṇi
Vocativetvagdoṣin tvagdoṣi tvagdoṣiṇī tvagdoṣīṇi
Accusativetvagdoṣi tvagdoṣiṇī tvagdoṣīṇi
Instrumentaltvagdoṣiṇā tvagdoṣibhyām tvagdoṣibhiḥ
Dativetvagdoṣiṇe tvagdoṣibhyām tvagdoṣibhyaḥ
Ablativetvagdoṣiṇaḥ tvagdoṣibhyām tvagdoṣibhyaḥ
Genitivetvagdoṣiṇaḥ tvagdoṣiṇoḥ tvagdoṣiṇām
Locativetvagdoṣiṇi tvagdoṣiṇoḥ tvagdoṣiṣu

Compound tvagdoṣi -

Adverb -tvagdoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria