Declension table of ?tvagdoṣiṇī

Deva

FeminineSingularDualPlural
Nominativetvagdoṣiṇī tvagdoṣiṇyau tvagdoṣiṇyaḥ
Vocativetvagdoṣiṇi tvagdoṣiṇyau tvagdoṣiṇyaḥ
Accusativetvagdoṣiṇīm tvagdoṣiṇyau tvagdoṣiṇīḥ
Instrumentaltvagdoṣiṇyā tvagdoṣiṇībhyām tvagdoṣiṇībhiḥ
Dativetvagdoṣiṇyai tvagdoṣiṇībhyām tvagdoṣiṇībhyaḥ
Ablativetvagdoṣiṇyāḥ tvagdoṣiṇībhyām tvagdoṣiṇībhyaḥ
Genitivetvagdoṣiṇyāḥ tvagdoṣiṇyoḥ tvagdoṣiṇīnām
Locativetvagdoṣiṇyām tvagdoṣiṇyoḥ tvagdoṣiṇīṣu

Compound tvagdoṣiṇi - tvagdoṣiṇī -

Adverb -tvagdoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria