Declension table of ?tvagbila

Deva

MasculineSingularDualPlural
Nominativetvagbilaḥ tvagbilau tvagbilāḥ
Vocativetvagbila tvagbilau tvagbilāḥ
Accusativetvagbilam tvagbilau tvagbilān
Instrumentaltvagbilena tvagbilābhyām tvagbilaiḥ tvagbilebhiḥ
Dativetvagbilāya tvagbilābhyām tvagbilebhyaḥ
Ablativetvagbilāt tvagbilābhyām tvagbilebhyaḥ
Genitivetvagbilasya tvagbilayoḥ tvagbilānām
Locativetvagbile tvagbilayoḥ tvagbileṣu

Compound tvagbila -

Adverb -tvagbilam -tvagbilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria