Declension table of ?tvagbhedaka

Deva

MasculineSingularDualPlural
Nominativetvagbhedakaḥ tvagbhedakau tvagbhedakāḥ
Vocativetvagbhedaka tvagbhedakau tvagbhedakāḥ
Accusativetvagbhedakam tvagbhedakau tvagbhedakān
Instrumentaltvagbhedakena tvagbhedakābhyām tvagbhedakaiḥ tvagbhedakebhiḥ
Dativetvagbhedakāya tvagbhedakābhyām tvagbhedakebhyaḥ
Ablativetvagbhedakāt tvagbhedakābhyām tvagbhedakebhyaḥ
Genitivetvagbhedakasya tvagbhedakayoḥ tvagbhedakānām
Locativetvagbhedake tvagbhedakayoḥ tvagbhedakeṣu

Compound tvagbhedaka -

Adverb -tvagbhedakam -tvagbhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria