Declension table of ?tvagasthiśeṣā

Deva

FeminineSingularDualPlural
Nominativetvagasthiśeṣā tvagasthiśeṣe tvagasthiśeṣāḥ
Vocativetvagasthiśeṣe tvagasthiśeṣe tvagasthiśeṣāḥ
Accusativetvagasthiśeṣām tvagasthiśeṣe tvagasthiśeṣāḥ
Instrumentaltvagasthiśeṣayā tvagasthiśeṣābhyām tvagasthiśeṣābhiḥ
Dativetvagasthiśeṣāyai tvagasthiśeṣābhyām tvagasthiśeṣābhyaḥ
Ablativetvagasthiśeṣāyāḥ tvagasthiśeṣābhyām tvagasthiśeṣābhyaḥ
Genitivetvagasthiśeṣāyāḥ tvagasthiśeṣayoḥ tvagasthiśeṣāṇām
Locativetvagasthiśeṣāyām tvagasthiśeṣayoḥ tvagasthiśeṣāsu

Adverb -tvagasthiśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria